G 28-18 Vyākhyāsudhā
Manuscript culture infobox
Filmed in: G 28/18
Title: Kumārasambhava
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. G 28-18
Title Vyākhyāsudhā
Remarks commentary on Kumārasambhava; sargas 3 to 7
Author Raghupati
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.0 x 9.2 cm
Binding Hole
Folios 86
Lines per Folio 9
Foliation figures in the right margin of the verso
Owner / Deliverer Rajopadhyaya
Place of Deposite Bhaktapur
Manuscript Features
The first 35 folios are missing. The manuscript is written by several hands. Some of the folios are in disorder and are found on the microfilm in the following order: 58, 68-70, 59, 60-67, 71.
Excerpts
Beginning
tad uktaṃ
aurasān api putrāṃś ca tyajaṃty anapakāriṇaḥ(!) |
anugṛhnanti tu prītān parān apy upakāriṇa
iti | prayojanāpek(kṣa)tayety arthāntaranyāsaḥ sa ca viśeṣaṇasyātra tathāhi payomucaḥ parītāpaṃ(!) haranty ete śarīriṇāṃ | na tv ātmalābho mahatāṃ para⁅duḥkho⁆paśāntaye vihāyeti ‥hākatyāśekchālyap(?) praṇamāmevāha(?) || || sa iti || sa kāmaḥ ekaḥ śraṣṭo(!) 'dvitīyo vāg mitho nyam ekānto vā enam indraṃ vaktuṃ prākramata prārabdhavān poprābhyām<ref name="ftn1">read: propābhyāṃ (Pāṇ. 1.3.42)</ref> samarthābhyām iti taḍ bharttur indrasya prasādaṃ prasannatāṃ murddhnāpratigṛhyābhivandya kīdṛśaḥ āsannasannikṛṣṭaṃ pāṭha sannidhānam eva yathā devam iha niṣīdo paviś(!)etīndreṇa visaṣṭā(!) dattā ⟪bhu⟫ bhumir(!) yasmai saḥ nijāsanasannikṛrṣo(!)paveśanenādarā.ikyamuktaṃ(?) ita iti saptamy antattasiḥ(?) | vācyām āha || || āpñāpayeti || (fol. 36r1-7)
<references/>
Sub-Colophons
iti || 3 || || [[iti kumārasambhavavyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || ]]<ref name="ftn2">inserted in the upper margin</ref> (fol. 53v2)
|| || iti kumārasaṃbhavavyākhyāsudhāyāṃ caturthaḥ sarggaḥ || (fol. 63v4-5)
|| || iti kumārasaṃbhavavyākhyāsudhāyāṃ pañcamaḥ sarggaḥ || || (fol. 85v5)
|| || iti kumārasaṃbhavavyākhyāsudhāyāṃ ṣaṣṭhaḥ sarggaḥ || || (fol. 101v4)
<references/>
End
naveti || tatra kautukāgāre īśo haraḥ pramathā syuḥ pāriṣadās teṣāṃ mukhavikāraiḥ gaurīṃ hāsayām āsa gūḍhaṃ yathā syād evaṃ anena salajjatvaṃ dhvanitaṃ kīdṛśīṃ nutana(!)vivāhalajje ca bhūṣaṇaṃ yasyāṃ stā‥ta evaṃ sahajatau(!) na hasatīty aśayo(!) hāsane tena hareṇa kṛta āṣkapattālanaṃ(?) yasya tādṛśaṃ vadanaṃ mukham apaharantī śayanasakhībhyo pi śayane sahāsābhyo pi kathañ cit kaṣṭasṛṣṭyā dattāvāg yāsāṃ tāsāṃ || ślokadvayasyāsya mālinī cchandaḥ sarggasyopajati(!) cchandaḥ || ||
Colophon
iti kumārasaṃbhavavyākhyāsudhāyāṃ saptamaḥ sarggaḥ samāptaḥ || 7 || (fol. 122r9)
Microfilm Details
Reel No. G 28/18
Date of Filming 19-11-1976
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 21-12-2008