G 28-18 Vyākhyāsudhā

Manuscript culture infobox

Filmed in: G 28/18
Title: Kumārasambhava
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. G 28-18

Title Vyākhyāsudhā

Remarks commentary on Kumārasambhava; sargas 3 to 7

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 9.2 cm

Binding Hole

Folios 86

Lines per Folio 9

Foliation figures in the right margin of the verso

Owner / Deliverer Rajopadhyaya

Place of Deposite Bhaktapur

Manuscript Features

The first 35 folios are missing. The manuscript is written by several hands. Some of the folios are in disorder and are found on the microfilm in the following order: 58, 68-70, 59, 60-67, 71.

Excerpts

Beginning

tad uktaṃ

aurasān api putrāṃś ca tyajaṃty anapakāriṇaḥ(!) |
anugṛhnanti tu prītān parān apy upakāriṇa

iti | prayojanāpek(kṣa)tayety arthāntaranyāsaḥ sa ca viśeṣaṇasyātra tathāhi payomucaḥ parītāpaṃ(!) haranty ete śarīriṇāṃ | na tv ātmalābho mahatāṃ para⁅duḥkho⁆paśāntaye vihāyeti ‥hākatyāśekchālyap(?) praṇamāmevāha(?) || || sa iti || sa kāmaḥ ekaḥ śraṣṭo(!) 'dvitīyo vāg mitho nyam ekānto vā enam indraṃ vaktuṃ prākramata prārabdhavān poprābhyām<ref name="ftn1">read: propābhyāṃ (Pāṇ. 1.3.42)</ref> samarthābhyām iti taḍ bharttur indrasya prasādaṃ prasannatāṃ murddhnāpratigṛhyābhivandya kīdṛśaḥ āsannasannikṛṣṭaṃ pāṭha sannidhānam eva yathā devam iha niṣīdo paviś(!)etīndreṇa visaṣṭā(!) dattā ⟪bhu⟫ bhumir(!) yasmai saḥ nijāsanasannikṛrṣo(!)paveśanenādarā.ikyamuktaṃ(?) ita iti saptamy antattasiḥ(?) | vācyām āha || || āpñāpayeti || (fol. 36r1-7)

<references/>

Sub-Colophons

iti || 3 || || [[iti kumārasambhavavyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || ]]<ref name="ftn2">inserted in the upper margin</ref> (fol. 53v2)

|| || iti kumārasaṃbhavavyākhyāsudhāyāṃ caturthaḥ sarggaḥ || (fol. 63v4-5)

|| || iti kumārasaṃbhavavyākhyāsudhāyāṃ pañcamaḥ sarggaḥ || || (fol. 85v5)

|| || iti kumārasaṃbhavavyākhyāsudhāyāṃ ṣaṣṭhaḥ sarggaḥ || || (fol. 101v4)

<references/>

End

naveti || tatra kautukāgāre īśo haraḥ pramathā syuḥ pāriṣadās teṣāṃ mukhavikāraiḥ gaurīṃ hāsayām āsa gūḍhaṃ yathā syād evaṃ anena salajjatvaṃ dhvanitaṃ kīdṛśīṃ nutana(!)vivāhalajje ca bhūṣaṇaṃ yasyāṃ stā‥ta evaṃ sahajatau(!) na hasatīty aśayo(!) hāsane tena hareṇa kṛta āṣkapattālanaṃ(?) yasya tādṛśaṃ vadanaṃ mukham apaharantī śayanasakhībhyo pi śayane sahāsābhyo pi kathañ cit kaṣṭasṛṣṭyā dattāvāg yāsāṃ tāsāṃ || ślokadvayasyāsya mālinī cchandaḥ sarggasyopajati(!) cchandaḥ || ||

Colophon

iti kumārasaṃbhavavyākhyāsudhāyāṃ saptamaḥ sarggaḥ samāptaḥ || 7 || (fol. 122r9)

Microfilm Details

Reel No. G 28/18

Date of Filming 19-11-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-12-2008